Original

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ॥ ७ ॥

Segmented

पुत्रौ दशरथस्य आवाम् भ्रातरौ राम-लक्ष्मणौ प्रविष्टौ सीतया सार्धम् दुश्चरम् दण्डक-वनम्

Analysis

Word Lemma Parse
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
आवाम् मद् pos=n,g=,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
प्रविष्टौ प्रविश् pos=va,g=m,c=1,n=d,f=part
सीतया सीता pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s
दण्डक दण्डक pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s