Original

राघवोऽपि महच्चापं चामीकरविभूषितम् ।चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ ६ ॥

Segmented

राघवो ऽपि महच् चापम् चामीकर-विभूषितम् चकार सज्यम् धर्म-आत्मा तानि रक्षांसि च अब्रवीत्

Analysis

Word Lemma Parse
राघवो राघव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महच् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
चामीकर चामीकर pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
सज्यम् सज्य pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan