Original

वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः ।तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥ ५ ॥

Segmented

वाक्यम् एतत् ततः श्रुत्वा रामस्य विदित-आत्मनः तथा इति लक्ष्मणो वाक्यम् रामस्य प्रत्यपूजयत्

Analysis

Word Lemma Parse
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
इति इति pos=i
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan