Original

निपातितान्प्रेक्ष्य रणे तु राक्षसान्प्रधाविता शूर्पणखा पुनस्ततः ।वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा ॥ २५ ॥

Segmented

निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस् ततः वधम् च तेषाम् निखिलेन रक्षसाम् शशंस सर्वम् भगिनी खरस्य सा

Analysis

Word Lemma Parse
निपातितान् निपातय् pos=va,g=m,c=2,n=p,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
रणे रण pos=n,g=m,c=7,n=s
तु तु pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
प्रधाविता प्रधाव् pos=va,g=f,c=1,n=s,f=part
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
पुनस् पुनर् pos=i
ततः ततस् pos=i
वधम् वध pos=n,g=m,c=2,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
निखिलेन निखिल pos=a,g=n,c=3,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
शशंस शंस् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
खरस्य खर pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s