Original

तान्भूमौ पतितान्दृष्ट्वा राक्षसी क्रोधमूर्छिता ।परित्रस्ता पुनस्तत्र व्यसृजद्भैरवं रवम् ॥ २३ ॥

Segmented

तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोध-मूर्छिता परित्रस्ता पुनस् तत्र व्यसृजद् भैरवम् रवम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छिता मूर्छय् pos=va,g=f,c=1,n=s,f=part
परित्रस्ता परित्रस् pos=va,g=f,c=1,n=s,f=part
पुनस् पुनर् pos=i
तत्र तत्र pos=i
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
भैरवम् भैरव pos=a,g=m,c=2,n=s
रवम् रव pos=n,g=m,c=2,n=s