Original

ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ।निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ॥ २२ ॥

Segmented

ते भिन्न-हृदयाः भूमौ छिन्न-मूलाः इव द्रुमाः निपेतुः शोणित-आर्द्र-अङ्गाः विकृता विगत-असवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भिन्न भिद् pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
छिन्न छिद् pos=va,comp=y,f=part
मूलाः मूल pos=n,g=m,c=1,n=p
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
शोणित शोणित pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
विकृता विकृ pos=va,g=m,c=1,n=p,f=part
विगत विगम् pos=va,comp=y,f=part
असवः असु pos=n,g=m,c=1,n=p