Original

ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः ।विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥ २१ ॥

Segmented

ते भित्त्वा रक्षसाम् वेगाद् वक्षांसि रुधिर-आप्लुताः विनिष्पेतुस् तदा भूमौ न्यमज्जन्त अशनि-स्वनाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भित्त्वा भिद् pos=vi
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वेगाद् वेग pos=n,g=m,c=5,n=s
वक्षांसि वक्षस् pos=n,g=n,c=2,n=p
रुधिर रुधिर pos=n,comp=y
आप्लुताः आप्लु pos=va,g=m,c=1,n=p,f=part
विनिष्पेतुस् विनिष्पत् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
न्यमज्जन्त निमज्ज् pos=v,p=3,n=p,l=lan
अशनि अशनि pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p