Original

रुक्मपुङ्खाश्च विशिखाः प्रदीप्ता हेमभूषणाः ।अन्तरिक्षे महोल्कानां बभूवुस्तुल्यवर्चसः ॥ २० ॥

Segmented

रुक्म-पुङ्खाः च विशिखाः प्रदीप्ता हेम-भूषणाः अन्तरिक्षे महा-उल्का बभूवुस् तुल्य-वर्चसः

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
pos=i
विशिखाः विशिख pos=n,g=m,c=1,n=p
प्रदीप्ता प्रदीप् pos=va,g=m,c=1,n=p,f=part
हेम हेमन् pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=m,c=6,n=p
बभूवुस् भू pos=v,p=3,n=p,l=lit
तुल्य तुल्य pos=a,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p