Original

ते रामं पर्णशालायामुपविष्टं महाबलम् ।ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥ २ ॥

Segmented

ते रामम् पर्ण-शालायाम् उपविष्टम् महा-बलम् ददृशुः सीतया सार्धम् वैदेह्या लक्ष्मणेन च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
पर्ण पर्ण pos=n,comp=y
शालायाम् शाला pos=n,g=f,c=7,n=s
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सीतया सीता pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i