Original

ततः पश्चान्महातेजा नाराचान्सूर्यसंनिभान् ।जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ॥ १८ ॥

Segmented

ततः पश्चान् महा-तेजाः नाराचान् सूर्य-संनिभान् जग्राह परम-क्रुद्धः चतुर्दश शिला-शितान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पश्चान् पश्चात् pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
नाराचान् नाराच pos=n,g=m,c=2,n=p
सूर्य सूर्य pos=n,comp=y
संनिभान् संनिभ pos=a,g=m,c=2,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part