Original

एभिर्बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः ।प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् ॥ १५ ॥

Segmented

एभिः बाहु-प्रयुक्तैः नः परिघैः शूल-पट्टिशैः प्राणांस् त्यक्ष्यसि वीर्यम् च धनुः च कर-पीडितम्

Analysis

Word Lemma Parse
एभिः इदम् pos=n,g=m,c=3,n=p
बाहु बाहु pos=n,comp=y
प्रयुक्तैः प्रयुज् pos=va,g=m,c=3,n=p,f=part
नः मद् pos=n,g=,c=6,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
शूल शूल pos=n,comp=y
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
प्राणांस् प्राण pos=n,g=m,c=2,n=p
त्यक्ष्यसि त्यज् pos=v,p=2,n=s,l=lrt
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
कर कर pos=n,comp=y
पीडितम् पीडय् pos=va,g=n,c=2,n=s,f=part