Original

का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ।अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे ॥ १४ ॥

Segmented

का हि ते शक्तिः एकस्य बहूनाम् रण-मूर्ध्नि अस्माकम् अग्रतः स्थातुम् किम् पुनः योद्धुम् आहवे

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
एकस्य एक pos=n,g=m,c=6,n=s
बहूनाम् बहु pos=a,g=m,c=6,n=p
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
अग्रतः अग्रतस् pos=i
स्थातुम् स्था pos=vi
किम् किम् pos=i
पुनः पुनर् pos=i
योद्धुम् युध् pos=vi
आहवे आहव pos=n,g=m,c=7,n=s