Original

क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥ १३ ॥

Segmented

क्रोधम् उत्पाद्य नो भर्तुः खरस्य सु महात्मनः त्वम् एव हास्यसे प्राणान् अद्य अस्माभिः हतो युधि

Analysis

Word Lemma Parse
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
नो मद् pos=n,g=,c=6,n=p
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
खरस्य खर pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हास्यसे हा pos=v,p=2,n=s,l=lrt
प्राणान् प्राण pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s