Original

तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः ॥ ११ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा राक्षसास् ते चतुर्दश

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षसास् राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s