Original

तिष्ठतैवात्र संतुष्टा नोपसर्पितुमर्हथ ।यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः ॥ १० ॥

Segmented

तिष्ठत एव अत्र संतुष्टा न उपसृप् अर्हथ यदि प्राणैः इह अर्थः वो निवर्तध्वम् निशाचराः

Analysis

Word Lemma Parse
तिष्ठत स्था pos=v,p=2,n=p,l=lot
एव एव pos=i
अत्र अत्र pos=i
संतुष्टा संतुष् pos=va,g=m,c=1,n=p,f=part
pos=i
उपसृप् उपसृप् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
यदि यदि pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
इह इह pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
निशाचराः निशाचर pos=n,g=m,c=8,n=p