Original

ततः शूर्पणखा घोरा राघवाश्रममागता ।रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ १ ॥

Segmented

ततः शूर्पणखा घोरा राघव-आश्रमम् आगता रक्षसाम् आचचक्षे तौ भ्रातरौ सह सीतया

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
राघव राघव pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s