Original

उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि ।येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥ ९ ॥

Segmented

उपलभ्य शनैः संज्ञाम् तम् मे शंसितुम् अर्हसि येन त्वम् दुर्विनीतेन वने विक्रम्य निर्जिता

Analysis

Word Lemma Parse
उपलभ्य उपलभ् pos=vi
शनैः शनैस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंसितुम् शंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दुर्विनीतेन दुर्विनीत pos=a,g=m,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
विक्रम्य विक्रम् pos=vi
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part