Original

तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ।मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे ॥ ८ ॥

Segmented

तम् न देवा न गन्धर्वा न पिशाचा न राक्षसाः मया अपकृष्टम् कृपणम् शक्तास् त्रातुम् महा-आहवे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
पिशाचा पिशाच pos=n,g=m,c=1,n=p
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
अपकृष्टम् अपकृष् pos=va,g=m,c=2,n=s,f=part
कृपणम् कृपण pos=a,g=m,c=2,n=s
शक्तास् शक् pos=va,g=m,c=1,n=p,f=part
त्रातुम् त्रा pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s