Original

कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः ।प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥ ७ ॥

Segmented

कस्य पत्त्ररथाः कायान् मांसम् उत्कृत्य संगताः प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
पत्त्ररथाः पत्त्ररथ pos=n,g=m,c=1,n=p
कायान् काय pos=n,g=m,c=5,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
उत्कृत्य उत्कृत् pos=vi
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
भक्षयिष्यन्ति भक्षय् pos=v,p=3,n=p,l=lrt
निहतस्य निहन् pos=va,g=m,c=6,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s