Original

निहतस्य मया संख्ये शरसंकृत्तमर्मणः ।सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥ ६ ॥

Segmented

निहतस्य मया संख्ये शर-संकृत्-मर्मनः स फेनम् रुधिरम् रक्तम् मेदिनी कस्य पास्यति

Analysis

Word Lemma Parse
निहतस्य निहन् pos=va,g=n,c=6,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
संकृत् संकृत् pos=va,comp=y,f=part
मर्मनः मर्मन् pos=n,g=m,c=6,n=s
pos=i
फेनम् फेन pos=n,g=n,c=2,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
रक्तम् रक्त pos=a,g=n,c=2,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt