Original

अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः ।सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ॥ ५ ॥

Segmented

अद्य अहम् मार्गणैः प्राणान् आदास्ये जीवित-अन्तकैः सलिले क्षीरम् आसक्तम् निष्पिबन्न् इव सारसः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
आदास्ये आदा pos=v,p=1,n=s,l=lrt
जीवित जीवित pos=n,comp=y
अन्तकैः अन्तक pos=a,g=m,c=3,n=p
सलिले सलिल pos=n,g=n,c=7,n=s
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
आसक्तम् आसञ्ज् pos=va,g=n,c=2,n=s,f=part
निष्पिबन्न् निष्पा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सारसः सारस pos=n,g=m,c=1,n=s