Original

न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् ।अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम् ॥ ४ ॥

Segmented

न हि पश्याम्य् अहम् लोके यः कुर्यान् मम विप्रियम् अन्तरेण सहस्राक्षम् महा-इन्द्रम् पाकशासनम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पश्याम्य् दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
अन्तरेण अन्तरेण pos=i
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
पाकशासनम् पाकशासन pos=n,g=m,c=2,n=s