Original

देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह ॥ ३ ॥

Segmented

देव-गन्धर्व-भूतानाम् ऋषीणाम् च महात्मनाम् को ऽयम् एवम् महा-वीर्यः त्वाम् विरूपाम् चकार ह

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विरूपाम् विरूप pos=a,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i