Original

इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश ।तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ॥ २१ ॥

Segmented

इति प्रतिसमादिष्टा राक्षसास् ते चतुर्दश तत्र जग्मुस् तया सार्धम् घना वात-ईरिताः यथा

Analysis

Word Lemma Parse
इति इति pos=i
प्रतिसमादिष्टा प्रतिसमादिश् pos=va,g=m,c=1,n=p,f=part
राक्षसास् राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
जग्मुस् गम् pos=v,p=3,n=p,l=lit
तया तद् pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
घना घन pos=n,g=m,c=1,n=p
वात वात pos=n,comp=y
ईरिताः ईरय् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i