Original

तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ ।इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ १९ ॥

Segmented

तौ हत्वा ताम् च दुर्वृत्ताम् उपावर्तितुम् अर्हथ इयम् च रुधिरम् तेषाम् भगिनी मम पास्यति

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
हत्वा हन् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
दुर्वृत्ताम् दुर्वृत्त pos=a,g=f,c=2,n=s
उपावर्तितुम् उपावृत् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
भगिनी भगिनी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt