Original

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ॥ १७ ॥

Segmented

इति तस्याम् ब्रुवाणायाम् चतुर्दश महा-बलान् व्यादिदेश खरः क्रुद्धो राक्षसान् अन्तक-उपमान्

Analysis

Word Lemma Parse
इति इति pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
ब्रुवाणायाम् ब्रू pos=va,g=f,c=7,n=s,f=part
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
खरः खर pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
अन्तक अन्तक pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p