Original

एष मे प्रथमः कामः कृतस्तात त्वया भवेत् ।तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ॥ १६ ॥

Segmented

एष मे प्रथमः कामः कृतस् तात त्वया भवेत् तस्यास् तयोः च रुधिरम् पिबेयम् अहम् आहवे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
कृतस् कृ pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्यास् तद् pos=n,g=f,c=6,n=s
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
पिबेयम् पा pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s