Original

तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ।सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ १५ ॥

Segmented

तस्याः च अनृजु-वृत्तायाः तयोः च हतयोः अहम् स फेनम् पातुम् इच्छामि रुधिरम् रण-मूर्ध्नि

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
अनृजु अनृजु pos=a,comp=y
वृत्तायाः वृत् pos=va,g=f,c=6,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
हतयोः हन् pos=va,g=m,c=6,n=d,f=part
अहम् मद् pos=n,g=,c=1,n=s
pos=i
फेनम् फेन pos=n,g=n,c=2,n=s
पातुम् पा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s