Original

ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम् ।इमामवस्थां नीताहं यथानाथासती तथा ॥ १४ ॥

Segmented

ताभ्याम् उभाभ्याम् सम्भूय प्रमदाम् अधिकृत्य ताम् इमाम् अवस्थाम् नीता अहम् यथा अनाथा असती तथा

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
उभाभ्याम् उभ् pos=n,g=m,c=3,n=d
सम्भूय सम्भू pos=vi
प्रमदाम् प्रमदा pos=n,g=f,c=2,n=s
अधिकृत्य अधिकृ pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
नीता नी pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
अनाथा अनाथ pos=a,g=f,c=1,n=s
असती असती pos=n,g=f,c=1,n=s
तथा तथा pos=i