Original

गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ १२ ॥

Segmented

गन्धर्व-राज-प्रतिमौ पार्थिव-व्यञ्जन-अन्वितौ देवौ वा मानुषौ वा तौ न तर्कयितुम् उत्सहे

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
राज राजन् pos=n,comp=y
प्रतिमौ प्रतिमा pos=n,g=m,c=1,n=d
पार्थिव पार्थिव pos=n,comp=y
व्यञ्जन व्यञ्जन pos=n,comp=y
अन्वितौ अन्वित pos=a,g=m,c=1,n=d
देवौ देव pos=n,g=m,c=1,n=d
वा वा pos=i
मानुषौ मानुष pos=n,g=m,c=1,n=d
वा वा pos=i
तौ तद् pos=n,g=m,c=1,n=d
pos=i
तर्कयितुम् तर्कय् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat