Original

इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥ १० ॥

Segmented

इति भ्रातुः वचः श्रुत्वा क्रुद्धस्य च विशेषतः ततः शूर्पणखा वाक्यम् स बाष्पम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
pos=i
विशेषतः विशेषतः pos=i
ततः ततस् pos=i
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
बाष्पम् बाष्प pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan