Original

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः ॥ १ ॥

Segmented

ताम् तथा पतिताम् दृष्ट्वा विरूपाम् शोणित-उक्षिताम् भगिनीम् क्रोध-संतप्तः खरः पप्रच्छ राक्षसः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
विरूपाम् विरूप pos=a,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
उक्षिताम् उक्ष् pos=va,g=f,c=2,n=s,f=part
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
क्रोध क्रोध pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
खरः खर pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
राक्षसः राक्षस pos=n,g=m,c=1,n=s