Original

कथं दासस्य मे दासी भार्या भवितुमिच्छसि ।सोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि ॥ ९ ॥

Segmented

कथम् दासस्य मे दासी भार्या भवितुम् इच्छसि सो ऽहम् आर्येण परवान् भ्रात्रा कमल-वर्णिन्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
दासस्य दास pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
दासी दासी pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
भवितुम् भू pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आर्येण आर्य pos=a,g=m,c=3,n=s
परवान् परवत् pos=a,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
कमल कमल pos=n,comp=y
वर्णिन् वर्णिन् pos=a,g=f,c=8,n=s