Original

एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः ।ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् ॥ ८ ॥

Segmented

एवम् उक्तस् तु सौमित्री राक्षस्या वाक्य-कोविदः ततः शूर्पणखीम् स्मित्वा लक्ष्मणो युक्तम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सौमित्री सौमित्रि pos=n,g=m,c=1,n=s
राक्षस्या राक्षसी pos=n,g=f,c=3,n=s
वाक्य वाक्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
ततः ततस् pos=i
शूर्पणखीम् शूर्पणखा pos=n,g=f,c=2,n=s
स्मित्वा स्मि pos=vi
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan