Original

अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी ।मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि ॥ ७ ॥

Segmented

अस्य रूपस्य ते युक्ता भार्या अहम् वरवर्णिनी मया सह सुखम् सर्वान् दण्डकान् विचरिष्यसि

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=n,c=6,n=s
रूपस्य रूप pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
युक्ता युक्त pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
सुखम् सुखम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
विचरिष्यसि विचर् pos=v,p=2,n=s,l=lrt