Original

इति रामेण सा प्रोक्ता राक्षसी काममोहिता ।विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥ ६ ॥

Segmented

इति रामेण सा प्रोक्ता राक्षसी काम-मोहिता विसृज्य रामम् सहसा ततो लक्ष्मणम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
रामेण राम pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
काम काम pos=n,comp=y
मोहिता मोहय् pos=va,g=f,c=1,n=s,f=part
विसृज्य विसृज् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
ततो ततस् pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan