Original

अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः ।अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ॥ ४ ॥

Segmented

अपूर्वी भार्यया च अर्थी तरुणः प्रिय-दर्शनः अनुरूपः च ते भर्ता रूपस्य अस्य भविष्यति

Analysis

Word Lemma Parse
अपूर्वी अपूर्विन् pos=a,g=m,c=1,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
pos=i
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तरुणः तरुण pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
अनुरूपः अनुरूप pos=a,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
रूपस्य रूप pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt