Original

ततः सभार्यं भयमोहमूर्छिता सलक्ष्मणं राघवमागतं वनम् ।विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा ॥ २६ ॥

Segmented

ततः स भार्यम् भय-मोह-मूर्छिता स लक्ष्मणम् राघवम् आगतम् वनम् विरूपणम् च आत्मनि शोणित-उक्षिता शशंस सर्वम् भगिनी खरस्य सा

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
मोह मोह pos=n,comp=y
मूर्छिता मूर्छय् pos=va,g=f,c=1,n=s,f=part
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
विरूपणम् विरूपण pos=n,g=n,c=2,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
शोणित शोणित pos=n,comp=y
उक्षिता उक्ष् pos=va,g=f,c=1,n=s,f=part
शशंस शंस् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
खरस्य खर pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s