Original

ततस्तु सा राक्षससंघसंवृतं खरं जनस्थानगतं विरूपिता ।उपेत्य तं भ्रातरमुग्रतेजसं पपात भूमौ गगनाद्यथाशनिः ॥ २५ ॥

Segmented

ततस् तु सा राक्षस-संघ-संवृतम् खरम् जनस्थान-गतम् विरूपिता उपेत्य तम् भ्रातरम् उग्र-तेजसम् पपात भूमौ गगनाद् यथा अशनिः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
राक्षस राक्षस pos=n,comp=y
संघ संघ pos=n,comp=y
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
खरम् खर pos=n,g=m,c=2,n=s
जनस्थान जनस्थान pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
विरूपिता विरूपय् pos=va,g=f,c=1,n=s,f=part
उपेत्य उपे pos=vi
तम् तद् pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
गगनाद् गगन pos=n,g=n,c=5,n=s
यथा यथा pos=i
अशनिः अशनि pos=n,g=m,c=1,n=s