Original

निकृत्तकर्णनासा तु विस्वरं सा विनद्य च ।यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ २२ ॥

Segmented

निकृत्त-कर्ण-नासा तु विस्वरम् सा विनद्य च यथागतम् प्रदुद्राव घोरा शूर्पणखा वनम्

Analysis

Word Lemma Parse
निकृत्त निकृत् pos=va,comp=y,f=part
कर्ण कर्ण pos=n,comp=y
नासा नासा pos=n,g=f,c=1,n=s
तु तु pos=i
विस्वरम् विस्वर pos=a,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
विनद्य विनद् pos=vi
pos=i
यथागतम् यथागत pos=a,g=m,c=2,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
घोरा घोर pos=a,g=f,c=1,n=s
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s