Original

कृतदारोऽस्मि भवति भार्येयं दयिता मम ।त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥ २ ॥

Segmented

कृतदारो ऽस्मि भवति भार्या इयम् दयिता मम त्वद्विधानाम् तु नारीणाम् सु दुःखा स सपत्न-ता

Analysis

Word Lemma Parse
कृतदारो कृतदार pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भवति भू pos=v,p=3,n=s,l=lat
भार्या भार्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
दयिता दयित pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
त्वद्विधानाम् त्वद्विध pos=a,g=f,c=6,n=p
तु तु pos=i
नारीणाम् नारी pos=n,g=f,c=6,n=p
सु सु pos=i
दुःखा दुःख pos=n,g=f,c=1,n=s
pos=i
सपत्न सपत्न pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s