Original

क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन ।न कार्यः पश्य वैदेहीं कथंचित्सौम्य जीवतीम् ॥ १९ ॥

Segmented

क्रूरैः अनार्यैः सौमित्रे परिहासः कथंचन न कार्यः पश्य वैदेहीम् कथंचित् सौम्य जीवतीम्

Analysis

Word Lemma Parse
क्रूरैः क्रूर pos=a,g=m,c=3,n=p
अनार्यैः अनार्य pos=a,g=m,c=3,n=p
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
परिहासः परिहास pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
पश्य पश् pos=v,p=2,n=s,l=lot
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
कथंचित् कथंचिद् pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
जीवतीम् जीव् pos=va,g=f,c=2,n=s,f=part