Original

इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा ।अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव ॥ १७ ॥

Segmented

इत्य् उक्त्वा मृगशावाक्षीम् अलात-सदृश-ईक्षणा अभ्यधावत् सु संक्रुद्धा महा-उल्का रोहिणीम् इव

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
मृगशावाक्षीम् मृगशावाक्षी pos=n,g=f,c=2,n=s
अलात अलात pos=n,comp=y
सदृश सदृश pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धा संक्रुध् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
इव इव pos=i