Original

सा रामं पर्णशालायामुपविष्टं परंतपम् ।सीतया सह दुर्धर्षमब्रवीत्काममोहिता ॥ १४ ॥

Segmented

सा रामम् पर्ण-शालायाम् उपविष्टम् परंतपम् सीतया सह दुर्धर्षम् अब्रवीत् काम-मोहिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
पर्ण पर्ण pos=n,comp=y
शालायाम् शाला pos=n,g=f,c=7,n=s
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
परंतपम् परंतप pos=a,g=m,c=2,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
काम काम pos=n,comp=y
मोहिता मोहय् pos=va,g=f,c=1,n=s,f=part