Original

इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी ।मन्यते तद्वचः सत्यं परिहासाविचक्षणा ॥ १३ ॥

Segmented

इति सा लक्ष्मणेन उक्ता कराला निर्णतोदरी मन्यते तद् वचः सत्यम् परिहास-अविचक्षणा

Analysis

Word Lemma Parse
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
कराला कराल pos=a,g=f,c=1,n=s
निर्णतोदरी निर्णतोदर pos=a,g=f,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
परिहास परिहास pos=n,comp=y
अविचक्षणा अविचक्षण pos=a,g=f,c=1,n=s