Original

एतां विरूपामसतीं करालां निर्णतोदरीम् ।भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥ ११ ॥

Segmented

एताम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् भार्याम् वृद्धाम् परित्यज्य त्वाम् एव एष भजिष्यति

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
विरूपाम् विरूप pos=a,g=f,c=2,n=s
असतीम् असत् pos=a,g=f,c=2,n=s
करालाम् कराल pos=a,g=f,c=2,n=s
निर्णतोदरीम् निर्णतोदर pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
परित्यज्य परित्यज् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
भजिष्यति भज् pos=v,p=3,n=s,l=lrt