Original

समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी ।आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥ १० ॥

Segmented

समृद्ध-अर्थस्य सिद्धार्था मुदित-अमल-वर्णिन् आर्यस्य त्वम् विशाल-अक्षि भार्या भव यवीयसी

Analysis

Word Lemma Parse
समृद्ध समृध् pos=va,comp=y,f=part
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
सिद्धार्था सिद्धार्थ pos=a,g=f,c=1,n=s
मुदित मुद् pos=va,comp=y,f=part
अमल अमल pos=a,comp=y
वर्णिन् वर्णिन् pos=a,g=f,c=1,n=s
आर्यस्य आर्य pos=a,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
यवीयसी यवीयस् pos=a,g=f,c=1,n=s