Original

सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः ।भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥ ५ ॥

Segmented

सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः भगिनी रामम् आसाद्य ददर्श त्रिदश-उपमम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
नाम नाम pos=i
दशग्रीवस्य दशग्रीव pos=n,g=m,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
ददर्श दृश् pos=v,p=3,n=s,l=lit
त्रिदश त्रिदश pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s