Original

स रामः पर्णशालायामासीनः सह सीतया ।विरराज महाबाहुश्चित्रया चन्द्रमा इव ।लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥ ३ ॥

Segmented

स रामः पर्ण-शालायाम् आसीनः सह सीतया विरराज महा-बाहुः चित्रया चन्द्रमा इव लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
पर्ण पर्ण pos=n,comp=y
शालायाम् शाला pos=n,g=f,c=7,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
विरराज विराज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
चित्रया चित्रा pos=n,g=f,c=3,n=s
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
चकार कृ pos=v,p=3,n=s,l=lit
विविधाः विविध pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p