Original

इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ।इदं वचनमारेभे वक्तुं वाक्यविशारदः ॥ २५ ॥

Segmented

इत्य् एवम् उक्तः काकुत्स्थः प्रहस्य मदिरा-ईक्षणाम् इदम् वचनम् आरेभे वक्तुम् वाक्य-विशारदः

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
मदिरा मदिरा pos=n,comp=y
ईक्षणाम् ईक्षण pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आरेभे आरभ् pos=v,p=3,n=s,l=lit
वक्तुम् वच् pos=vi
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s